A 430-18 Sarvārthacintāmaṇi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 430/18
Title: Sarvārthacintāmaṇi
Dimensions: 25.4 x 10.8 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5856
Remarks:
Reel No. A 430-18 Inventory No. 63228
Title Sarvārthaciṃtāmaṇi
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.4 x 10.8 cm
Folios 96
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the marginal title sarvārthaciṃ.and in the lower right-hand margin under the word rāma
Date of Copying VS 1883 ŚS 1748
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/5856
Manuscript Features
On the exposure 2 is written ... dhūmasya siṃhoccaṃ caturviṃśāṃśakāvadhi ❁ ...
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||
śrīmaccheṣagires taṭādhinilayaṃ śrīveṃkaṭeśaṃ guruṃ ||
natvā veṃkaṭanāya(2)kaṃ tvanudinaṃ jātoppa<ref name="ftn1">[dakṣiṇadeśe prasiddhaṃ anantadevaṃ]</ref>yāryāt sudhīḥ ||
jyotiḥśāstramahābdhipāragamane vakṣyāmi potātmakaṃ
jyotiḥśāstravive(3)kapākaviduṣāṃ sarvārthaciṃtāmaṇiṃ || 1 ||
nīlāṃbujaruciṃ devaṃ satkṛd (!) yāṃti manorathaṃ ||
devāḥ praṇamya yaṃ sarve tan namāmi (4) gajānanaṃ || (fol. 1v1–4)
End
svāṃśe kṣite lagnagate kramāṃ(5)śe
jīvena dṛṣṭe dhanarāśipena ||
svanīcabhāgādimahīpayoge
jāto pi bhūmer adhipatyam eti || 10 ||
evaṃ ciṃ(6)tāmaṇau proktaṃ veṃkaṭeśena dhīmatā ||
nīcabhāgādiyogārthaṃ rājayogādijaṃphalaṃ || 11 || iti rājayogaḥ || (fol. 96r4–6)
Colophon
iti sarvārthaciṃtāmaṇau graṃthasaṃpūrṇam astu || || saṃvat 1883 sake (!) 1748 hemalaṃbināmābdau saṃvatsare (8) uttarāyaṇe caitramāse śuklapakṣe pauṇimāyāṃ (!) maṃdavāsare tadine (!) kāśikṣetre nāradaghāṭe (!) graṃthasamāptam astu (fol. 96r6–8)
Microfilm Details
Reel No. A 430/18
Date of Filming 06-10-1972
Exposures 101
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-09-2006
Bibliography
<references/>