A 430-18 Sarvārthacintāmaṇi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 430/18
Title: Sarvārthacintāmaṇi
Dimensions: 25.4 x 10.8 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5856
Remarks:


Reel No. A 430-18 Inventory No. 63228

Title Sarvārthaciṃtāmaṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.4 x 10.8 cm

Folios 96

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title sarvārthaciṃ.and in the lower right-hand margin under the word rāma

Date of Copying VS 1883 ŚS 1748

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/5856

Manuscript Features

On the exposure 2 is written ... dhūmasya siṃhoccaṃ caturviṃśāṃśakāvadhi ❁ ...

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || śrīsarasvatyai namaḥ ||

śrīmaccheṣagires taṭādhinilayaṃ śrīveṃkaṭeśaṃ guruṃ ||

natvā veṃkaṭanāya(2)kaṃ tvanudinaṃ jātoppa<ref name="ftn1">[dakṣiṇadeśe prasiddhaṃ anantadevaṃ]</ref>yāryāt sudhīḥ ||

jyotiḥśāstramahābdhipāragamane vakṣyāmi potātmakaṃ

jyotiḥśāstravive(3)kapākaviduṣāṃ sarvārthaciṃtāmaṇiṃ || 1 ||

nīlāṃbujaruciṃ devaṃ satkṛd (!) yāṃti manorathaṃ ||

devāḥ praṇamya yaṃ sarve tan namāmi (4) gajānanaṃ || (fol. 1v1–4)

End

svāṃśe kṣite lagnagate kramāṃ(5)śe

jīvena dṛṣṭe dhanarāśipena ||

svanīcabhāgādimahīpayoge

jāto pi bhūmer adhipatyam eti || 10 ||

evaṃ ciṃ(6)tāmaṇau proktaṃ veṃkaṭeśena dhīmatā ||

nīcabhāgādiyogārthaṃ rājayogādijaṃphalaṃ || 11 ||  iti rājayogaḥ || (fol. 96r4–6)

Colophon

iti sarvārthaciṃtāmaṇau graṃthasaṃpūrṇam astu || || saṃvat 1883 sake (!) 1748 hemalaṃbināmābdau saṃvatsare (8) uttarāyaṇe caitramāse śuklapakṣe pauṇimāyāṃ (!) maṃdavāsare tadine (!) kāśikṣetre nāradaghāṭe (!) graṃthasamāptam astu (fol. 96r6–8)

Microfilm Details

Reel No. A 430/18

Date of Filming 06-10-1972

Exposures 101

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-09-2006

Bibliography


<references/>